A 231-11 (Gaṇeśacaturthīvidhi)

Manuscript culture infobox

Filmed in: A 231/11
Title: [Gaṇeśacaturthīvidhi]
Dimensions: 30 x 12 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/740
Remarks:


Reel No. A 231/11

Inventory No. 27964

Title [Gaṇeśacaturthῑvidhi]

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 30.0 x 12.0 cm

Binding Hole(s)

Folios 16

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/740

Manuscript Features

Excerpts

«Beginning:»'


❖ śrīgaṇeśāya namaḥ || ||

śrīgurubhyo namaḥ || ||

ināyakāyayā vidhi || ||

hṅathu kuhnu yāya vidhi || || ināyakolayātaṃ jhālejyāṅāvatāthe|| ekāplakābhūpasvāna akṣata ||

thvate duthāṅāva dayake salimelāsathāpuko puna taya || || pūjanaṃ || nyāsa || cetasi dhara

jajamakā svāna taya || || gaṇapati mūlamantreṇa triyāñjali || 3 || dhūpadīpajāpastotra || ||

ināyakolasaṃ duthāṅāva taya || thvate hṅathu kuhnuyā vidhi || || santi kuhnuyā vidhi || (fol. 1v1–6)


«End:»


pūjā yāya paṃcopacālahnapāyātheṅa || dhūpa dīpa || jāpa stotra ||tvāya bhito cinake || vākya ||


sugrīvena ca rāmena mitrabandha purā kṛti |

tathā prīti vivardhante yāvat candradivākarau ||


goya devastaṃ tayake || sākṣiyātaṃ viyake || ācārya sākṣi || thethe yi vithi viyācake ||

the the tvāya bhito dhāyake || samayacchā yāva || || mālakostaṃ samaya viya || ||

balivisarjana || || (fol. 16v1–5)


«Colophon::»


iti yinālite vidhi samāptaḥ || || śubham astu sarvadā || (fol. 16v6)


Microfilm Details

Reel No. A 231/11

Date of Filming 12-01-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-11-2012

Bibliography